लोगस्स सूत्र
लोगस्स उज्जोअ-गरे, धम्म-तित्थ-यरे जिणे;
अरिहंते कित्तइस्सं, चउवीसं पि केवली
उसभ-मजिअं च वंदे,
संभव-मभिणंदणं च सुमई च;
पउम-प्पहं सुपासं, जिणं च चंद-प्पहं वंदे
सुविहिं च पुप्फ-दंतं,
सीअल-सिज्जंस-वासु-पुज्जं च,
विमल-मणतं च जिणं,
धम्मं संतिं च वंदानि
कुंथुं अरं च मल्लिं,
वंदे मुणि-सुव्वयं नमि-जिणं च ,
वंदामि रिट्ठ-नेमिं पास तह वद्धमाणं च
एवं मए अभिथुआ,
विहुय-रय- मला पहीण-जर-मरणा,
चउ-वीस पि जिणवरा, तित्थ-यरा मे पसीयंतु
कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा,
आरुग्ण-वोहि-लाभं समाहि-वर-मुत्तमं दितु.
चंदेसु निम्मल-यरा, आइच्चेसु अहियं पयास-यरा,
सागर-वर-गंभीरा, सिद्धा सिद्धिं मम दिसंतु.