आयंबिल का पच्चक्खाण
उग्गए सूरे, नमुक्कार-सहिअं, पोरिसिं, साड्ढपोरिसिं, मुट्ठिसहिअं, पच्चक्खाइ (पच्चक्खामि); उग्गए सूरे चउव्विहं पि आहारं, असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं, आयंबिलं निव्विगइअं विगइओ पच्चक् खाइ (पच्चक् खामि); अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसट्ठेणं, उकि् खत्त-विवेगेणं, पडुच्चमकि् खएणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं, एगासणं बियासणं पच्चक् खाइ (पच्चक् खामि), तिविहं पि आहारं, असणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, सागारियागारेणं, आउंटण-पसारेणं, गुरू-अब्भुट्ठाणेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं, पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थेण वा, असित्थेण वा वोसिरई (वोसिरामि).