तिविहार उपवास​ पच्चक्खाण

तिविहार उपवास​ पच्चक्खाण

सूरे उग्गए अब्भत्तट्ठं पच्चक् खाइ (पच्चक् खामि); तिविहं पि आहारं, असणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं; पाणहार पोरिसि, साड्ढपोरिसि, मुट्ठिसहिअं, पच्चक् खाइ (पच्चक् खामि); अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं, पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थेण वा, असित्थेण वा वोसिरई (वोसिरामि).

Leave a Reply

Your email address will not be published. Required fields are marked *